सुबन्तावली ?सिंहलास्थान

Roma

पुमान्एकद्विबहु
प्रथमासिंहलास्थानः सिंहलास्थानौ सिंहलास्थानाः
सम्बोधनम्सिंहलास्थान सिंहलास्थानौ सिंहलास्थानाः
द्वितीयासिंहलास्थानम् सिंहलास्थानौ सिंहलास्थानान्
तृतीयासिंहलास्थानेन सिंहलास्थानाभ्याम् सिंहलास्थानैः सिंहलास्थानेभिः
चतुर्थीसिंहलास्थानाय सिंहलास्थानाभ्याम् सिंहलास्थानेभ्यः
पञ्चमीसिंहलास्थानात् सिंहलास्थानाभ्याम् सिंहलास्थानेभ्यः
षष्ठीसिंहलास्थानस्य सिंहलास्थानयोः सिंहलास्थानानाम्
सप्तमीसिंहलास्थाने सिंहलास्थानयोः सिंहलास्थानेषु

समास सिंहलास्थान

अव्यय ॰सिंहलास्थानम् ॰सिंहलास्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria