Declension table of siṃhala

Deva

MasculineSingularDualPlural
Nominativesiṃhalaḥ siṃhalau siṃhalāḥ
Vocativesiṃhala siṃhalau siṃhalāḥ
Accusativesiṃhalam siṃhalau siṃhalān
Instrumentalsiṃhalena siṃhalābhyām siṃhalaiḥ siṃhalebhiḥ
Dativesiṃhalāya siṃhalābhyām siṃhalebhyaḥ
Ablativesiṃhalāt siṃhalābhyām siṃhalebhyaḥ
Genitivesiṃhalasya siṃhalayoḥ siṃhalānām
Locativesiṃhale siṃhalayoḥ siṃhaleṣu

Compound siṃhala -

Adverb -siṃhalam -siṃhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria