Declension table of ?siṃhahanu

Deva

MasculineSingularDualPlural
Nominativesiṃhahanuḥ siṃhahanū siṃhahanavaḥ
Vocativesiṃhahano siṃhahanū siṃhahanavaḥ
Accusativesiṃhahanum siṃhahanū siṃhahanūn
Instrumentalsiṃhahanunā siṃhahanubhyām siṃhahanubhiḥ
Dativesiṃhahanave siṃhahanubhyām siṃhahanubhyaḥ
Ablativesiṃhahanoḥ siṃhahanubhyām siṃhahanubhyaḥ
Genitivesiṃhahanoḥ siṃhahanvoḥ siṃhahanūnām
Locativesiṃhahanau siṃhahanvoḥ siṃhahanuṣu

Compound siṃhahanu -

Adverb -siṃhahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria