सुबन्तावली ?सिंहहनु

Roma

पुमान्एकद्विबहु
प्रथमासिंहहनुः सिंहहनू सिंहहनवः
सम्बोधनम्सिंहहनो सिंहहनू सिंहहनवः
द्वितीयासिंहहनुम् सिंहहनू सिंहहनून्
तृतीयासिंहहनुना सिंहहनुभ्याम् सिंहहनुभिः
चतुर्थीसिंहहनवे सिंहहनुभ्याम् सिंहहनुभ्यः
पञ्चमीसिंहहनोः सिंहहनुभ्याम् सिंहहनुभ्यः
षष्ठीसिंहहनोः सिंहहन्वोः सिंहहनूनाम्
सप्तमीसिंहहनौ सिंहहन्वोः सिंहहनुषु

समास सिंहहनु

अव्यय ॰सिंहहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria