Declension table of siṃhadeva

Deva

MasculineSingularDualPlural
Nominativesiṃhadevaḥ siṃhadevau siṃhadevāḥ
Vocativesiṃhadeva siṃhadevau siṃhadevāḥ
Accusativesiṃhadevam siṃhadevau siṃhadevān
Instrumentalsiṃhadevena siṃhadevābhyām siṃhadevaiḥ siṃhadevebhiḥ
Dativesiṃhadevāya siṃhadevābhyām siṃhadevebhyaḥ
Ablativesiṃhadevāt siṃhadevābhyām siṃhadevebhyaḥ
Genitivesiṃhadevasya siṃhadevayoḥ siṃhadevānām
Locativesiṃhadeve siṃhadevayoḥ siṃhadeveṣu

Compound siṃhadeva -

Adverb -siṃhadevam -siṃhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria