Declension table of siṃhabhūpāla

Deva

MasculineSingularDualPlural
Nominativesiṃhabhūpālaḥ siṃhabhūpālau siṃhabhūpālāḥ
Vocativesiṃhabhūpāla siṃhabhūpālau siṃhabhūpālāḥ
Accusativesiṃhabhūpālam siṃhabhūpālau siṃhabhūpālān
Instrumentalsiṃhabhūpālena siṃhabhūpālābhyām siṃhabhūpālaiḥ siṃhabhūpālebhiḥ
Dativesiṃhabhūpālāya siṃhabhūpālābhyām siṃhabhūpālebhyaḥ
Ablativesiṃhabhūpālāt siṃhabhūpālābhyām siṃhabhūpālebhyaḥ
Genitivesiṃhabhūpālasya siṃhabhūpālayoḥ siṃhabhūpālānām
Locativesiṃhabhūpāle siṃhabhūpālayoḥ siṃhabhūpāleṣu

Compound siṃhabhūpāla -

Adverb -siṃhabhūpālam -siṃhabhūpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria