Declension table of siṃhāvalokana

Deva

NeuterSingularDualPlural
Nominativesiṃhāvalokanam siṃhāvalokane siṃhāvalokanāni
Vocativesiṃhāvalokana siṃhāvalokane siṃhāvalokanāni
Accusativesiṃhāvalokanam siṃhāvalokane siṃhāvalokanāni
Instrumentalsiṃhāvalokanena siṃhāvalokanābhyām siṃhāvalokanaiḥ
Dativesiṃhāvalokanāya siṃhāvalokanābhyām siṃhāvalokanebhyaḥ
Ablativesiṃhāvalokanāt siṃhāvalokanābhyām siṃhāvalokanebhyaḥ
Genitivesiṃhāvalokanasya siṃhāvalokanayoḥ siṃhāvalokanānām
Locativesiṃhāvalokane siṃhāvalokanayoḥ siṃhāvalokaneṣu

Compound siṃhāvalokana -

Adverb -siṃhāvalokanam -siṃhāvalokanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria