Declension table of ?siṃhāsanadvātriṃśatkathā

Deva

FeminineSingularDualPlural
Nominativesiṃhāsanadvātriṃśatkathā siṃhāsanadvātriṃśatkathe siṃhāsanadvātriṃśatkathāḥ
Vocativesiṃhāsanadvātriṃśatkathe siṃhāsanadvātriṃśatkathe siṃhāsanadvātriṃśatkathāḥ
Accusativesiṃhāsanadvātriṃśatkathām siṃhāsanadvātriṃśatkathe siṃhāsanadvātriṃśatkathāḥ
Instrumentalsiṃhāsanadvātriṃśatkathayā siṃhāsanadvātriṃśatkathābhyām siṃhāsanadvātriṃśatkathābhiḥ
Dativesiṃhāsanadvātriṃśatkathāyai siṃhāsanadvātriṃśatkathābhyām siṃhāsanadvātriṃśatkathābhyaḥ
Ablativesiṃhāsanadvātriṃśatkathāyāḥ siṃhāsanadvātriṃśatkathābhyām siṃhāsanadvātriṃśatkathābhyaḥ
Genitivesiṃhāsanadvātriṃśatkathāyāḥ siṃhāsanadvātriṃśatkathayoḥ siṃhāsanadvātriṃśatkathānām
Locativesiṃhāsanadvātriṃśatkathāyām siṃhāsanadvātriṃśatkathayoḥ siṃhāsanadvātriṃśatkathāsu

Adverb -siṃhāsanadvātriṃśatkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria