सुबन्तावली ?सिंहासनद्वात्रिंशत्कथा

Roma

स्त्रीएकद्विबहु
प्रथमासिंहासनद्वात्रिंशत्कथा सिंहासनद्वात्रिंशत्कथे सिंहासनद्वात्रिंशत्कथाः
सम्बोधनम्सिंहासनद्वात्रिंशत्कथे सिंहासनद्वात्रिंशत्कथे सिंहासनद्वात्रिंशत्कथाः
द्वितीयासिंहासनद्वात्रिंशत्कथाम् सिंहासनद्वात्रिंशत्कथे सिंहासनद्वात्रिंशत्कथाः
तृतीयासिंहासनद्वात्रिंशत्कथया सिंहासनद्वात्रिंशत्कथाभ्याम् सिंहासनद्वात्रिंशत्कथाभिः
चतुर्थीसिंहासनद्वात्रिंशत्कथायै सिंहासनद्वात्रिंशत्कथाभ्याम् सिंहासनद्वात्रिंशत्कथाभ्यः
पञ्चमीसिंहासनद्वात्रिंशत्कथायाः सिंहासनद्वात्रिंशत्कथाभ्याम् सिंहासनद्वात्रिंशत्कथाभ्यः
षष्ठीसिंहासनद्वात्रिंशत्कथायाः सिंहासनद्वात्रिंशत्कथयोः सिंहासनद्वात्रिंशत्कथानाम्
सप्तमीसिंहासनद्वात्रिंशत्कथायाम् सिंहासनद्वात्रिंशत्कथयोः सिंहासनद्वात्रिंशत्कथासु

अव्यय ॰सिंहासनद्वात्रिंशत्कथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria