Declension table of siṃhāsanabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativesiṃhāsanabhraṣṭam siṃhāsanabhraṣṭe siṃhāsanabhraṣṭāni
Vocativesiṃhāsanabhraṣṭa siṃhāsanabhraṣṭe siṃhāsanabhraṣṭāni
Accusativesiṃhāsanabhraṣṭam siṃhāsanabhraṣṭe siṃhāsanabhraṣṭāni
Instrumentalsiṃhāsanabhraṣṭena siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭaiḥ
Dativesiṃhāsanabhraṣṭāya siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭebhyaḥ
Ablativesiṃhāsanabhraṣṭāt siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭebhyaḥ
Genitivesiṃhāsanabhraṣṭasya siṃhāsanabhraṣṭayoḥ siṃhāsanabhraṣṭānām
Locativesiṃhāsanabhraṣṭe siṃhāsanabhraṣṭayoḥ siṃhāsanabhraṣṭeṣu

Compound siṃhāsanabhraṣṭa -

Adverb -siṃhāsanabhraṣṭam -siṃhāsanabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria