Declension table of siṃhāsana

Deva

NeuterSingularDualPlural
Nominativesiṃhāsanam siṃhāsane siṃhāsanāni
Vocativesiṃhāsana siṃhāsane siṃhāsanāni
Accusativesiṃhāsanam siṃhāsane siṃhāsanāni
Instrumentalsiṃhāsanena siṃhāsanābhyām siṃhāsanaiḥ
Dativesiṃhāsanāya siṃhāsanābhyām siṃhāsanebhyaḥ
Ablativesiṃhāsanāt siṃhāsanābhyām siṃhāsanebhyaḥ
Genitivesiṃhāsanasya siṃhāsanayoḥ siṃhāsanānām
Locativesiṃhāsane siṃhāsanayoḥ siṃhāsaneṣu

Compound siṃhāsana -

Adverb -siṃhāsanam -siṃhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria