Declension table of siṃhāsana

Deva

MasculineSingularDualPlural
Nominativesiṃhāsanaḥ siṃhāsanau siṃhāsanāḥ
Vocativesiṃhāsana siṃhāsanau siṃhāsanāḥ
Accusativesiṃhāsanam siṃhāsanau siṃhāsanān
Instrumentalsiṃhāsanena siṃhāsanābhyām siṃhāsanaiḥ siṃhāsanebhiḥ
Dativesiṃhāsanāya siṃhāsanābhyām siṃhāsanebhyaḥ
Ablativesiṃhāsanāt siṃhāsanābhyām siṃhāsanebhyaḥ
Genitivesiṃhāsanasya siṃhāsanayoḥ siṃhāsanānām
Locativesiṃhāsane siṃhāsanayoḥ siṃhāsaneṣu

Compound siṃhāsana -

Adverb -siṃhāsanam -siṃhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria