Declension table of seśvara

Deva

NeuterSingularDualPlural
Nominativeseśvaram seśvare seśvarāṇi
Vocativeseśvara seśvare seśvarāṇi
Accusativeseśvaram seśvare seśvarāṇi
Instrumentalseśvareṇa seśvarābhyām seśvaraiḥ
Dativeseśvarāya seśvarābhyām seśvarebhyaḥ
Ablativeseśvarāt seśvarābhyām seśvarebhyaḥ
Genitiveseśvarasya seśvarayoḥ seśvarāṇām
Locativeseśvare seśvarayoḥ seśvareṣu

Compound seśvara -

Adverb -seśvaram -seśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria