Declension table of senāmukha

Deva

NeuterSingularDualPlural
Nominativesenāmukham senāmukhe senāmukhāni
Vocativesenāmukha senāmukhe senāmukhāni
Accusativesenāmukham senāmukhe senāmukhāni
Instrumentalsenāmukhena senāmukhābhyām senāmukhaiḥ
Dativesenāmukhāya senāmukhābhyām senāmukhebhyaḥ
Ablativesenāmukhāt senāmukhābhyām senāmukhebhyaḥ
Genitivesenāmukhasya senāmukhayoḥ senāmukhānām
Locativesenāmukhe senāmukhayoḥ senāmukheṣu

Compound senāmukha -

Adverb -senāmukham -senāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria