Declension table of senāgraga

Deva

MasculineSingularDualPlural
Nominativesenāgragaḥ senāgragau senāgragāḥ
Vocativesenāgraga senāgragau senāgragāḥ
Accusativesenāgragam senāgragau senāgragān
Instrumentalsenāgrageṇa senāgragābhyām senāgragaiḥ senāgragebhiḥ
Dativesenāgragāya senāgragābhyām senāgragebhyaḥ
Ablativesenāgragāt senāgragābhyām senāgragebhyaḥ
Genitivesenāgragasya senāgragayoḥ senāgragāṇām
Locativesenāgrage senāgragayoḥ senāgrageṣu

Compound senāgraga -

Adverb -senāgragam -senāgragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria