Declension table of saśrīkatva

Deva

NeuterSingularDualPlural
Nominativesaśrīkatvam saśrīkatve saśrīkatvāni
Vocativesaśrīkatva saśrīkatve saśrīkatvāni
Accusativesaśrīkatvam saśrīkatve saśrīkatvāni
Instrumentalsaśrīkatvena saśrīkatvābhyām saśrīkatvaiḥ
Dativesaśrīkatvāya saśrīkatvābhyām saśrīkatvebhyaḥ
Ablativesaśrīkatvāt saśrīkatvābhyām saśrīkatvebhyaḥ
Genitivesaśrīkatvasya saśrīkatvayoḥ saśrīkatvānām
Locativesaśrīkatve saśrīkatvayoḥ saśrīkatveṣu

Compound saśrīkatva -

Adverb -saśrīkatvam -saśrīkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria