Declension table of saśrīka

Deva

MasculineSingularDualPlural
Nominativesaśrīkaḥ saśrīkau saśrīkāḥ
Vocativesaśrīka saśrīkau saśrīkāḥ
Accusativesaśrīkam saśrīkau saśrīkān
Instrumentalsaśrīkeṇa saśrīkābhyām saśrīkaiḥ saśrīkebhiḥ
Dativesaśrīkāya saśrīkābhyām saśrīkebhyaḥ
Ablativesaśrīkāt saśrīkābhyām saśrīkebhyaḥ
Genitivesaśrīkasya saśrīkayoḥ saśrīkāṇām
Locativesaśrīke saśrīkayoḥ saśrīkeṣu

Compound saśrīka -

Adverb -saśrīkam -saśrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria