Declension table of saśoka

Deva

NeuterSingularDualPlural
Nominativesaśokam saśoke saśokāni
Vocativesaśoka saśoke saśokāni
Accusativesaśokam saśoke saśokāni
Instrumentalsaśokena saśokābhyām saśokaiḥ
Dativesaśokāya saśokābhyām saśokebhyaḥ
Ablativesaśokāt saśokābhyām saśokebhyaḥ
Genitivesaśokasya saśokayoḥ saśokānām
Locativesaśoke saśokayoḥ saśokeṣu

Compound saśoka -

Adverb -saśokam -saśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria