Declension table of saśoka

Deva

MasculineSingularDualPlural
Nominativesaśokaḥ saśokau saśokāḥ
Vocativesaśoka saśokau saśokāḥ
Accusativesaśokam saśokau saśokān
Instrumentalsaśokena saśokābhyām saśokaiḥ
Dativesaśokāya saśokābhyām saśokebhyaḥ
Ablativesaśokāt saśokābhyām saśokebhyaḥ
Genitivesaśokasya saśokayoḥ saśokānām
Locativesaśoke saśokayoḥ saśokeṣu

Compound saśoka -

Adverb -saśokam -saśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria