Declension table of saśmaśru

Deva

MasculineSingularDualPlural
Nominativesaśmaśruḥ saśmaśrū saśmaśravaḥ
Vocativesaśmaśro saśmaśrū saśmaśravaḥ
Accusativesaśmaśrum saśmaśrū saśmaśrūn
Instrumentalsaśmaśruṇā saśmaśrubhyām saśmaśrubhiḥ
Dativesaśmaśrave saśmaśrubhyām saśmaśrubhyaḥ
Ablativesaśmaśroḥ saśmaśrubhyām saśmaśrubhyaḥ
Genitivesaśmaśroḥ saśmaśrvoḥ saśmaśrūṇām
Locativesaśmaśrau saśmaśrvoḥ saśmaśruṣu

Compound saśmaśru -

Adverb -saśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria