Declension table of saśirāvamajjanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saśirāvamajjanam | saśirāvamajjane | saśirāvamajjanāni |
Vocative | saśirāvamajjana | saśirāvamajjane | saśirāvamajjanāni |
Accusative | saśirāvamajjanam | saśirāvamajjane | saśirāvamajjanāni |
Instrumental | saśirāvamajjanena | saśirāvamajjanābhyām | saśirāvamajjanaiḥ |
Dative | saśirāvamajjanāya | saśirāvamajjanābhyām | saśirāvamajjanebhyaḥ |
Ablative | saśirāvamajjanāt | saśirāvamajjanābhyām | saśirāvamajjanebhyaḥ |
Genitive | saśirāvamajjanasya | saśirāvamajjanayoḥ | saśirāvamajjanānām |
Locative | saśirāvamajjane | saśirāvamajjanayoḥ | saśirāvamajjaneṣu |