सुबन्तावली ?सशिरावमज्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमासशिरावमज्जनम् सशिरावमज्जने सशिरावमज्जनानि
सम्बोधनम्सशिरावमज्जन सशिरावमज्जने सशिरावमज्जनानि
द्वितीयासशिरावमज्जनम् सशिरावमज्जने सशिरावमज्जनानि
तृतीयासशिरावमज्जनेन सशिरावमज्जनाभ्याम् सशिरावमज्जनैः
चतुर्थीसशिरावमज्जनाय सशिरावमज्जनाभ्याम् सशिरावमज्जनेभ्यः
पञ्चमीसशिरावमज्जनात् सशिरावमज्जनाभ्याम् सशिरावमज्जनेभ्यः
षष्ठीसशिरावमज्जनस्य सशिरावमज्जनयोः सशिरावमज्जनानाम्
सप्तमीसशिरावमज्जने सशिरावमज्जनयोः सशिरावमज्जनेषु

समास सशिरावमज्जन

अव्यय ॰सशिरावमज्जनम् ॰सशिरावमज्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria