Declension table of saśaṅkha

Deva

NeuterSingularDualPlural
Nominativesaśaṅkham saśaṅkhe saśaṅkhāni
Vocativesaśaṅkha saśaṅkhe saśaṅkhāni
Accusativesaśaṅkham saśaṅkhe saśaṅkhāni
Instrumentalsaśaṅkhena saśaṅkhābhyām saśaṅkhaiḥ
Dativesaśaṅkhāya saśaṅkhābhyām saśaṅkhebhyaḥ
Ablativesaśaṅkhāt saśaṅkhābhyām saśaṅkhebhyaḥ
Genitivesaśaṅkhasya saśaṅkhayoḥ saśaṅkhānām
Locativesaśaṅkhe saśaṅkhayoḥ saśaṅkheṣu

Compound saśaṅkha -

Adverb -saśaṅkham -saśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria