Declension table of saśaṅkha

Deva

MasculineSingularDualPlural
Nominativesaśaṅkhaḥ saśaṅkhau saśaṅkhāḥ
Vocativesaśaṅkha saśaṅkhau saśaṅkhāḥ
Accusativesaśaṅkham saśaṅkhau saśaṅkhān
Instrumentalsaśaṅkhena saśaṅkhābhyām saśaṅkhaiḥ saśaṅkhebhiḥ
Dativesaśaṅkhāya saśaṅkhābhyām saśaṅkhebhyaḥ
Ablativesaśaṅkhāt saśaṅkhābhyām saśaṅkhebhyaḥ
Genitivesaśaṅkhasya saśaṅkhayoḥ saśaṅkhānām
Locativesaśaṅkhe saśaṅkhayoḥ saśaṅkheṣu

Compound saśaṅkha -

Adverb -saśaṅkham -saśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria