Declension table of ?savyabhicāranirukti

Deva

FeminineSingularDualPlural
Nominativesavyabhicāraniruktiḥ savyabhicāraniruktī savyabhicāraniruktayaḥ
Vocativesavyabhicāranirukte savyabhicāraniruktī savyabhicāraniruktayaḥ
Accusativesavyabhicāraniruktim savyabhicāraniruktī savyabhicāraniruktīḥ
Instrumentalsavyabhicāraniruktyā savyabhicāraniruktibhyām savyabhicāraniruktibhiḥ
Dativesavyabhicāraniruktyai savyabhicāraniruktaye savyabhicāraniruktibhyām savyabhicāraniruktibhyaḥ
Ablativesavyabhicāraniruktyāḥ savyabhicāranirukteḥ savyabhicāraniruktibhyām savyabhicāraniruktibhyaḥ
Genitivesavyabhicāraniruktyāḥ savyabhicāranirukteḥ savyabhicāraniruktyoḥ savyabhicāraniruktīnām
Locativesavyabhicāraniruktyām savyabhicāraniruktau savyabhicāraniruktyoḥ savyabhicāraniruktiṣu

Compound savyabhicāranirukti -

Adverb -savyabhicāranirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria