सुबन्तावली ?सव्यभिचारनिरुक्ति

Roma

स्त्रीएकद्विबहु
प्रथमासव्यभिचारनिरुक्तिः सव्यभिचारनिरुक्ती सव्यभिचारनिरुक्तयः
सम्बोधनम्सव्यभिचारनिरुक्ते सव्यभिचारनिरुक्ती सव्यभिचारनिरुक्तयः
द्वितीयासव्यभिचारनिरुक्तिम् सव्यभिचारनिरुक्ती सव्यभिचारनिरुक्तीः
तृतीयासव्यभिचारनिरुक्त्या सव्यभिचारनिरुक्तिभ्याम् सव्यभिचारनिरुक्तिभिः
चतुर्थीसव्यभिचारनिरुक्त्यै सव्यभिचारनिरुक्तये सव्यभिचारनिरुक्तिभ्याम् सव्यभिचारनिरुक्तिभ्यः
पञ्चमीसव्यभिचारनिरुक्त्याः सव्यभिचारनिरुक्तेः सव्यभिचारनिरुक्तिभ्याम् सव्यभिचारनिरुक्तिभ्यः
षष्ठीसव्यभिचारनिरुक्त्याः सव्यभिचारनिरुक्तेः सव्यभिचारनिरुक्त्योः सव्यभिचारनिरुक्तीनाम्
सप्तमीसव्यभिचारनिरुक्त्याम् सव्यभिचारनिरुक्तौ सव्यभिचारनिरुक्त्योः सव्यभिचारनिरुक्तिषु

समास सव्यभिचारनिरुक्ति

अव्यय ॰सव्यभिचारनिरुक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria