Declension table of ?savṛkṣakṣupalata

Deva

MasculineSingularDualPlural
Nominativesavṛkṣakṣupalataḥ savṛkṣakṣupalatau savṛkṣakṣupalatāḥ
Vocativesavṛkṣakṣupalata savṛkṣakṣupalatau savṛkṣakṣupalatāḥ
Accusativesavṛkṣakṣupalatam savṛkṣakṣupalatau savṛkṣakṣupalatān
Instrumentalsavṛkṣakṣupalatena savṛkṣakṣupalatābhyām savṛkṣakṣupalataiḥ savṛkṣakṣupalatebhiḥ
Dativesavṛkṣakṣupalatāya savṛkṣakṣupalatābhyām savṛkṣakṣupalatebhyaḥ
Ablativesavṛkṣakṣupalatāt savṛkṣakṣupalatābhyām savṛkṣakṣupalatebhyaḥ
Genitivesavṛkṣakṣupalatasya savṛkṣakṣupalatayoḥ savṛkṣakṣupalatānām
Locativesavṛkṣakṣupalate savṛkṣakṣupalatayoḥ savṛkṣakṣupalateṣu

Compound savṛkṣakṣupalata -

Adverb -savṛkṣakṣupalatam -savṛkṣakṣupalatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria