सुबन्तावली ?सवृक्षक्षुपलत

Roma

पुमान्एकद्विबहु
प्रथमासवृक्षक्षुपलतः सवृक्षक्षुपलतौ सवृक्षक्षुपलताः
सम्बोधनम्सवृक्षक्षुपलत सवृक्षक्षुपलतौ सवृक्षक्षुपलताः
द्वितीयासवृक्षक्षुपलतम् सवृक्षक्षुपलतौ सवृक्षक्षुपलतान्
तृतीयासवृक्षक्षुपलतेन सवृक्षक्षुपलताभ्याम् सवृक्षक्षुपलतैः सवृक्षक्षुपलतेभिः
चतुर्थीसवृक्षक्षुपलताय सवृक्षक्षुपलताभ्याम् सवृक्षक्षुपलतेभ्यः
पञ्चमीसवृक्षक्षुपलतात् सवृक्षक्षुपलताभ्याम् सवृक्षक्षुपलतेभ्यः
षष्ठीसवृक्षक्षुपलतस्य सवृक्षक्षुपलतयोः सवृक्षक्षुपलतानाम्
सप्तमीसवृक्षक्षुपलते सवृक्षक्षुपलतयोः सवृक्षक्षुपलतेषु

समास सवृक्षक्षुपलत

अव्यय ॰सवृक्षक्षुपलतम् ॰सवृक्षक्षुपलतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria