Declension table of ?sauyajñaka

Deva

MasculineSingularDualPlural
Nominativesauyajñakaḥ sauyajñakau sauyajñakāḥ
Vocativesauyajñaka sauyajñakau sauyajñakāḥ
Accusativesauyajñakam sauyajñakau sauyajñakān
Instrumentalsauyajñakena sauyajñakābhyām sauyajñakaiḥ sauyajñakebhiḥ
Dativesauyajñakāya sauyajñakābhyām sauyajñakebhyaḥ
Ablativesauyajñakāt sauyajñakābhyām sauyajñakebhyaḥ
Genitivesauyajñakasya sauyajñakayoḥ sauyajñakānām
Locativesauyajñake sauyajñakayoḥ sauyajñakeṣu

Compound sauyajñaka -

Adverb -sauyajñakam -sauyajñakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria