सुबन्तावली ?सौयज्ञक

Roma

पुमान्एकद्विबहु
प्रथमासौयज्ञकः सौयज्ञकौ सौयज्ञकाः
सम्बोधनम्सौयज्ञक सौयज्ञकौ सौयज्ञकाः
द्वितीयासौयज्ञकम् सौयज्ञकौ सौयज्ञकान्
तृतीयासौयज्ञकेन सौयज्ञकाभ्याम् सौयज्ञकैः सौयज्ञकेभिः
चतुर्थीसौयज्ञकाय सौयज्ञकाभ्याम् सौयज्ञकेभ्यः
पञ्चमीसौयज्ञकात् सौयज्ञकाभ्याम् सौयज्ञकेभ्यः
षष्ठीसौयज्ञकस्य सौयज्ञकयोः सौयज्ञकानाम्
सप्तमीसौयज्ञके सौयज्ञकयोः सौयज्ञकेषु

समास सौयज्ञक

अव्यय ॰सौयज्ञकम् ॰सौयज्ञकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria