Declension table of ?sauvīrabhaktā

Deva

FeminineSingularDualPlural
Nominativesauvīrabhaktā sauvīrabhakte sauvīrabhaktāḥ
Vocativesauvīrabhakte sauvīrabhakte sauvīrabhaktāḥ
Accusativesauvīrabhaktām sauvīrabhakte sauvīrabhaktāḥ
Instrumentalsauvīrabhaktayā sauvīrabhaktābhyām sauvīrabhaktābhiḥ
Dativesauvīrabhaktāyai sauvīrabhaktābhyām sauvīrabhaktābhyaḥ
Ablativesauvīrabhaktāyāḥ sauvīrabhaktābhyām sauvīrabhaktābhyaḥ
Genitivesauvīrabhaktāyāḥ sauvīrabhaktayoḥ sauvīrabhaktānām
Locativesauvīrabhaktāyām sauvīrabhaktayoḥ sauvīrabhaktāsu

Adverb -sauvīrabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria