सुबन्तावली ?सौवीरभक्ता

Roma

स्त्रीएकद्विबहु
प्रथमासौवीरभक्ता सौवीरभक्ते सौवीरभक्ताः
सम्बोधनम्सौवीरभक्ते सौवीरभक्ते सौवीरभक्ताः
द्वितीयासौवीरभक्ताम् सौवीरभक्ते सौवीरभक्ताः
तृतीयासौवीरभक्तया सौवीरभक्ताभ्याम् सौवीरभक्ताभिः
चतुर्थीसौवीरभक्तायै सौवीरभक्ताभ्याम् सौवीरभक्ताभ्यः
पञ्चमीसौवीरभक्तायाः सौवीरभक्ताभ्याम् सौवीरभक्ताभ्यः
षष्ठीसौवीरभक्तायाः सौवीरभक्तयोः सौवीरभक्तानाम्
सप्तमीसौवीरभक्तायाम् सौवीरभक्तयोः सौवीरभक्तासु

अव्यय ॰सौवीरभक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria