Declension table of ?sauvādhyāyika

Deva

MasculineSingularDualPlural
Nominativesauvādhyāyikaḥ sauvādhyāyikau sauvādhyāyikāḥ
Vocativesauvādhyāyika sauvādhyāyikau sauvādhyāyikāḥ
Accusativesauvādhyāyikam sauvādhyāyikau sauvādhyāyikān
Instrumentalsauvādhyāyikena sauvādhyāyikābhyām sauvādhyāyikaiḥ sauvādhyāyikebhiḥ
Dativesauvādhyāyikāya sauvādhyāyikābhyām sauvādhyāyikebhyaḥ
Ablativesauvādhyāyikāt sauvādhyāyikābhyām sauvādhyāyikebhyaḥ
Genitivesauvādhyāyikasya sauvādhyāyikayoḥ sauvādhyāyikānām
Locativesauvādhyāyike sauvādhyāyikayoḥ sauvādhyāyikeṣu

Compound sauvādhyāyika -

Adverb -sauvādhyāyikam -sauvādhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria