सुबन्तावली ?सौवाध्यायिक

Roma

पुमान्एकद्विबहु
प्रथमासौवाध्यायिकः सौवाध्यायिकौ सौवाध्यायिकाः
सम्बोधनम्सौवाध्यायिक सौवाध्यायिकौ सौवाध्यायिकाः
द्वितीयासौवाध्यायिकम् सौवाध्यायिकौ सौवाध्यायिकान्
तृतीयासौवाध्यायिकेन सौवाध्यायिकाभ्याम् सौवाध्यायिकैः सौवाध्यायिकेभिः
चतुर्थीसौवाध्यायिकाय सौवाध्यायिकाभ्याम् सौवाध्यायिकेभ्यः
पञ्चमीसौवाध्यायिकात् सौवाध्यायिकाभ्याम् सौवाध्यायिकेभ्यः
षष्ठीसौवाध्यायिकस्य सौवाध्यायिकयोः सौवाध्यायिकानाम्
सप्तमीसौवाध्यायिके सौवाध्यायिकयोः सौवाध्यायिकेषु

समास सौवाध्यायिक

अव्यय ॰सौवाध्यायिकम् ॰सौवाध्यायिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria