Declension table of ?sautrāmaṇadhanus

Deva

NeuterSingularDualPlural
Nominativesautrāmaṇadhanuḥ sautrāmaṇadhanuṣī sautrāmaṇadhanūṃṣi
Vocativesautrāmaṇadhanuḥ sautrāmaṇadhanuṣī sautrāmaṇadhanūṃṣi
Accusativesautrāmaṇadhanuḥ sautrāmaṇadhanuṣī sautrāmaṇadhanūṃṣi
Instrumentalsautrāmaṇadhanuṣā sautrāmaṇadhanurbhyām sautrāmaṇadhanurbhiḥ
Dativesautrāmaṇadhanuṣe sautrāmaṇadhanurbhyām sautrāmaṇadhanurbhyaḥ
Ablativesautrāmaṇadhanuṣaḥ sautrāmaṇadhanurbhyām sautrāmaṇadhanurbhyaḥ
Genitivesautrāmaṇadhanuṣaḥ sautrāmaṇadhanuṣoḥ sautrāmaṇadhanuṣām
Locativesautrāmaṇadhanuṣi sautrāmaṇadhanuṣoḥ sautrāmaṇadhanuḥṣu

Compound sautrāmaṇadhanus -

Adverb -sautrāmaṇadhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria