सुबन्तावली ?सौत्रामणधनुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमासौत्रामणधनुः सौत्रामणधनुषी सौत्रामणधनूंषि
सम्बोधनम्सौत्रामणधनुः सौत्रामणधनुषी सौत्रामणधनूंषि
द्वितीयासौत्रामणधनुः सौत्रामणधनुषी सौत्रामणधनूंषि
तृतीयासौत्रामणधनुषा सौत्रामणधनुर्भ्याम् सौत्रामणधनुर्भिः
चतुर्थीसौत्रामणधनुषे सौत्रामणधनुर्भ्याम् सौत्रामणधनुर्भ्यः
पञ्चमीसौत्रामणधनुषः सौत्रामणधनुर्भ्याम् सौत्रामणधनुर्भ्यः
षष्ठीसौत्रामणधनुषः सौत्रामणधनुषोः सौत्रामणधनुषाम्
सप्तमीसौत्रामणधनुषि सौत्रामणधनुषोः सौत्रामणधनुःषु

समास सौत्रामणधनुस्

अव्यय ॰सौत्रामणधनुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria