Declension table of ?saurāṣṭrika

Deva

MasculineSingularDualPlural
Nominativesaurāṣṭrikaḥ saurāṣṭrikau saurāṣṭrikāḥ
Vocativesaurāṣṭrika saurāṣṭrikau saurāṣṭrikāḥ
Accusativesaurāṣṭrikam saurāṣṭrikau saurāṣṭrikān
Instrumentalsaurāṣṭrikeṇa saurāṣṭrikābhyām saurāṣṭrikaiḥ saurāṣṭrikebhiḥ
Dativesaurāṣṭrikāya saurāṣṭrikābhyām saurāṣṭrikebhyaḥ
Ablativesaurāṣṭrikāt saurāṣṭrikābhyām saurāṣṭrikebhyaḥ
Genitivesaurāṣṭrikasya saurāṣṭrikayoḥ saurāṣṭrikāṇām
Locativesaurāṣṭrike saurāṣṭrikayoḥ saurāṣṭrikeṣu

Compound saurāṣṭrika -

Adverb -saurāṣṭrikam -saurāṣṭrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria