सुबन्तावली ?सौराष्ट्रिक

Roma

पुमान्एकद्विबहु
प्रथमासौराष्ट्रिकः सौराष्ट्रिकौ सौराष्ट्रिकाः
सम्बोधनम्सौराष्ट्रिक सौराष्ट्रिकौ सौराष्ट्रिकाः
द्वितीयासौराष्ट्रिकम् सौराष्ट्रिकौ सौराष्ट्रिकान्
तृतीयासौराष्ट्रिकेण सौराष्ट्रिकाभ्याम् सौराष्ट्रिकैः सौराष्ट्रिकेभिः
चतुर्थीसौराष्ट्रिकाय सौराष्ट्रिकाभ्याम् सौराष्ट्रिकेभ्यः
पञ्चमीसौराष्ट्रिकात् सौराष्ट्रिकाभ्याम् सौराष्ट्रिकेभ्यः
षष्ठीसौराष्ट्रिकस्य सौराष्ट्रिकयोः सौराष्ट्रिकाणाम्
सप्तमीसौराष्ट्रिके सौराष्ट्रिकयोः सौराष्ट्रिकेषु

समास सौराष्ट्रिक

अव्यय ॰सौराष्ट्रिकम् ॰सौराष्ट्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria