Declension table of ?saumyajāmātṛmuni

Deva

MasculineSingularDualPlural
Nominativesaumyajāmātṛmuniḥ saumyajāmātṛmunī saumyajāmātṛmunayaḥ
Vocativesaumyajāmātṛmune saumyajāmātṛmunī saumyajāmātṛmunayaḥ
Accusativesaumyajāmātṛmunim saumyajāmātṛmunī saumyajāmātṛmunīn
Instrumentalsaumyajāmātṛmuninā saumyajāmātṛmunibhyām saumyajāmātṛmunibhiḥ
Dativesaumyajāmātṛmunaye saumyajāmātṛmunibhyām saumyajāmātṛmunibhyaḥ
Ablativesaumyajāmātṛmuneḥ saumyajāmātṛmunibhyām saumyajāmātṛmunibhyaḥ
Genitivesaumyajāmātṛmuneḥ saumyajāmātṛmunyoḥ saumyajāmātṛmunīnām
Locativesaumyajāmātṛmunau saumyajāmātṛmunyoḥ saumyajāmātṛmuniṣu

Compound saumyajāmātṛmuni -

Adverb -saumyajāmātṛmuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria