सुबन्तावली ?सौम्यजामातृमुनि

Roma

पुमान्एकद्विबहु
प्रथमासौम्यजामातृमुनिः सौम्यजामातृमुनी सौम्यजामातृमुनयः
सम्बोधनम्सौम्यजामातृमुने सौम्यजामातृमुनी सौम्यजामातृमुनयः
द्वितीयासौम्यजामातृमुनिम् सौम्यजामातृमुनी सौम्यजामातृमुनीन्
तृतीयासौम्यजामातृमुनिना सौम्यजामातृमुनिभ्याम् सौम्यजामातृमुनिभिः
चतुर्थीसौम्यजामातृमुनये सौम्यजामातृमुनिभ्याम् सौम्यजामातृमुनिभ्यः
पञ्चमीसौम्यजामातृमुनेः सौम्यजामातृमुनिभ्याम् सौम्यजामातृमुनिभ्यः
षष्ठीसौम्यजामातृमुनेः सौम्यजामातृमुन्योः सौम्यजामातृमुनीनाम्
सप्तमीसौम्यजामातृमुनौ सौम्यजामातृमुन्योः सौम्यजामातृमुनिषु

समास सौम्यजामातृमुनि

अव्यय ॰सौम्यजामातृमुनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria