Declension table of ?saubhāgyaśuṇṭhī

Deva

FeminineSingularDualPlural
Nominativesaubhāgyaśuṇṭhī saubhāgyaśuṇṭhyau saubhāgyaśuṇṭhyaḥ
Vocativesaubhāgyaśuṇṭhi saubhāgyaśuṇṭhyau saubhāgyaśuṇṭhyaḥ
Accusativesaubhāgyaśuṇṭhīm saubhāgyaśuṇṭhyau saubhāgyaśuṇṭhīḥ
Instrumentalsaubhāgyaśuṇṭhyā saubhāgyaśuṇṭhībhyām saubhāgyaśuṇṭhībhiḥ
Dativesaubhāgyaśuṇṭhyai saubhāgyaśuṇṭhībhyām saubhāgyaśuṇṭhībhyaḥ
Ablativesaubhāgyaśuṇṭhyāḥ saubhāgyaśuṇṭhībhyām saubhāgyaśuṇṭhībhyaḥ
Genitivesaubhāgyaśuṇṭhyāḥ saubhāgyaśuṇṭhyoḥ saubhāgyaśuṇṭhīnām
Locativesaubhāgyaśuṇṭhyām saubhāgyaśuṇṭhyoḥ saubhāgyaśuṇṭhīṣu

Compound saubhāgyaśuṇṭhi - saubhāgyaśuṇṭhī -

Adverb -saubhāgyaśuṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria