सुबन्तावली ?सौभाग्यशुण्ठी

Roma

स्त्रीएकद्विबहु
प्रथमासौभाग्यशुण्ठी सौभाग्यशुण्ठ्यौ सौभाग्यशुण्ठ्यः
सम्बोधनम्सौभाग्यशुण्ठि सौभाग्यशुण्ठ्यौ सौभाग्यशुण्ठ्यः
द्वितीयासौभाग्यशुण्ठीम् सौभाग्यशुण्ठ्यौ सौभाग्यशुण्ठीः
तृतीयासौभाग्यशुण्ठ्या सौभाग्यशुण्ठीभ्याम् सौभाग्यशुण्ठीभिः
चतुर्थीसौभाग्यशुण्ठ्यै सौभाग्यशुण्ठीभ्याम् सौभाग्यशुण्ठीभ्यः
पञ्चमीसौभाग्यशुण्ठ्याः सौभाग्यशुण्ठीभ्याम् सौभाग्यशुण्ठीभ्यः
षष्ठीसौभाग्यशुण्ठ्याः सौभाग्यशुण्ठ्योः सौभाग्यशुण्ठीनाम्
सप्तमीसौभाग्यशुण्ठ्याम् सौभाग्यशुण्ठ्योः सौभाग्यशुण्ठीषु

समास सौभाग्यशुण्ठि सौभाग्यशुण्ठी

अव्यय ॰सौभाग्यशुण्ठि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria