Declension table of ?saubhāgyaśayanavratakathā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyaśayanavratakathā saubhāgyaśayanavratakathe saubhāgyaśayanavratakathāḥ
Vocativesaubhāgyaśayanavratakathe saubhāgyaśayanavratakathe saubhāgyaśayanavratakathāḥ
Accusativesaubhāgyaśayanavratakathām saubhāgyaśayanavratakathe saubhāgyaśayanavratakathāḥ
Instrumentalsaubhāgyaśayanavratakathayā saubhāgyaśayanavratakathābhyām saubhāgyaśayanavratakathābhiḥ
Dativesaubhāgyaśayanavratakathāyai saubhāgyaśayanavratakathābhyām saubhāgyaśayanavratakathābhyaḥ
Ablativesaubhāgyaśayanavratakathāyāḥ saubhāgyaśayanavratakathābhyām saubhāgyaśayanavratakathābhyaḥ
Genitivesaubhāgyaśayanavratakathāyāḥ saubhāgyaśayanavratakathayoḥ saubhāgyaśayanavratakathānām
Locativesaubhāgyaśayanavratakathāyām saubhāgyaśayanavratakathayoḥ saubhāgyaśayanavratakathāsu

Adverb -saubhāgyaśayanavratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria