सुबन्तावली ?सौभाग्यशयनव्रतकथा

Roma

स्त्रीएकद्विबहु
प्रथमासौभाग्यशयनव्रतकथा सौभाग्यशयनव्रतकथे सौभाग्यशयनव्रतकथाः
सम्बोधनम्सौभाग्यशयनव्रतकथे सौभाग्यशयनव्रतकथे सौभाग्यशयनव्रतकथाः
द्वितीयासौभाग्यशयनव्रतकथाम् सौभाग्यशयनव्रतकथे सौभाग्यशयनव्रतकथाः
तृतीयासौभाग्यशयनव्रतकथया सौभाग्यशयनव्रतकथाभ्याम् सौभाग्यशयनव्रतकथाभिः
चतुर्थीसौभाग्यशयनव्रतकथायै सौभाग्यशयनव्रतकथाभ्याम् सौभाग्यशयनव्रतकथाभ्यः
पञ्चमीसौभाग्यशयनव्रतकथायाः सौभाग्यशयनव्रतकथाभ्याम् सौभाग्यशयनव्रतकथाभ्यः
षष्ठीसौभाग्यशयनव्रतकथायाः सौभाग्यशयनव्रतकथयोः सौभाग्यशयनव्रतकथानाम्
सप्तमीसौभाग्यशयनव्रतकथायाम् सौभाग्यशयनव्रतकथयोः सौभाग्यशयनव्रतकथासु

अव्यय ॰सौभाग्यशयनव्रतकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria