Declension table of saubhāgyavat

Deva

NeuterSingularDualPlural
Nominativesaubhāgyavat saubhāgyavantī saubhāgyavatī saubhāgyavanti
Vocativesaubhāgyavat saubhāgyavantī saubhāgyavatī saubhāgyavanti
Accusativesaubhāgyavat saubhāgyavantī saubhāgyavatī saubhāgyavanti
Instrumentalsaubhāgyavatā saubhāgyavadbhyām saubhāgyavadbhiḥ
Dativesaubhāgyavate saubhāgyavadbhyām saubhāgyavadbhyaḥ
Ablativesaubhāgyavataḥ saubhāgyavadbhyām saubhāgyavadbhyaḥ
Genitivesaubhāgyavataḥ saubhāgyavatoḥ saubhāgyavatām
Locativesaubhāgyavati saubhāgyavatoḥ saubhāgyavatsu

Adverb -saubhāgyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria