सुबन्तावली सौभाग्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासौभाग्यवत् सौभाग्यवन्ती सौभाग्यवती सौभाग्यवन्ति
सम्बोधनम्सौभाग्यवत् सौभाग्यवन्ती सौभाग्यवती सौभाग्यवन्ति
द्वितीयासौभाग्यवत् सौभाग्यवन्ती सौभाग्यवती सौभाग्यवन्ति
तृतीयासौभाग्यवता सौभाग्यवद्भ्याम् सौभाग्यवद्भिः
चतुर्थीसौभाग्यवते सौभाग्यवद्भ्याम् सौभाग्यवद्भ्यः
पञ्चमीसौभाग्यवतः सौभाग्यवद्भ्याम् सौभाग्यवद्भ्यः
षष्ठीसौभाग्यवतः सौभाग्यवतोः सौभाग्यवताम्
सप्तमीसौभाग्यवति सौभाग्यवतोः सौभाग्यवत्सु

अव्यय ॰सौभाग्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria