Declension table of ?saubhāgyamada

Deva

MasculineSingularDualPlural
Nominativesaubhāgyamadaḥ saubhāgyamadau saubhāgyamadāḥ
Vocativesaubhāgyamada saubhāgyamadau saubhāgyamadāḥ
Accusativesaubhāgyamadam saubhāgyamadau saubhāgyamadān
Instrumentalsaubhāgyamadena saubhāgyamadābhyām saubhāgyamadaiḥ saubhāgyamadebhiḥ
Dativesaubhāgyamadāya saubhāgyamadābhyām saubhāgyamadebhyaḥ
Ablativesaubhāgyamadāt saubhāgyamadābhyām saubhāgyamadebhyaḥ
Genitivesaubhāgyamadasya saubhāgyamadayoḥ saubhāgyamadānām
Locativesaubhāgyamade saubhāgyamadayoḥ saubhāgyamadeṣu

Compound saubhāgyamada -

Adverb -saubhāgyamadam -saubhāgyamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria