सुबन्तावली ?सौभाग्यमद

Roma

पुमान्एकद्विबहु
प्रथमासौभाग्यमदः सौभाग्यमदौ सौभाग्यमदाः
सम्बोधनम्सौभाग्यमद सौभाग्यमदौ सौभाग्यमदाः
द्वितीयासौभाग्यमदम् सौभाग्यमदौ सौभाग्यमदान्
तृतीयासौभाग्यमदेन सौभाग्यमदाभ्याम् सौभाग्यमदैः सौभाग्यमदेभिः
चतुर्थीसौभाग्यमदाय सौभाग्यमदाभ्याम् सौभाग्यमदेभ्यः
पञ्चमीसौभाग्यमदात् सौभाग्यमदाभ्याम् सौभाग्यमदेभ्यः
षष्ठीसौभाग्यमदस्य सौभाग्यमदयोः सौभाग्यमदानाम्
सप्तमीसौभाग्यमदे सौभाग्यमदयोः सौभाग्यमदेषु

समास सौभाग्यमद

अव्यय ॰सौभाग्यमदम् ॰सौभाग्यमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria