Declension table of ?satyapūrṇatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyapūrṇatīrthaḥ satyapūrṇatīrthau satyapūrṇatīrthāḥ
Vocativesatyapūrṇatīrtha satyapūrṇatīrthau satyapūrṇatīrthāḥ
Accusativesatyapūrṇatīrtham satyapūrṇatīrthau satyapūrṇatīrthān
Instrumentalsatyapūrṇatīrthena satyapūrṇatīrthābhyām satyapūrṇatīrthaiḥ satyapūrṇatīrthebhiḥ
Dativesatyapūrṇatīrthāya satyapūrṇatīrthābhyām satyapūrṇatīrthebhyaḥ
Ablativesatyapūrṇatīrthāt satyapūrṇatīrthābhyām satyapūrṇatīrthebhyaḥ
Genitivesatyapūrṇatīrthasya satyapūrṇatīrthayoḥ satyapūrṇatīrthānām
Locativesatyapūrṇatīrthe satyapūrṇatīrthayoḥ satyapūrṇatīrtheṣu

Compound satyapūrṇatīrtha -

Adverb -satyapūrṇatīrtham -satyapūrṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria