सुबन्तावली ?सत्यपूर्णतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमासत्यपूर्णतीर्थः सत्यपूर्णतीर्थौ सत्यपूर्णतीर्थाः
सम्बोधनम्सत्यपूर्णतीर्थ सत्यपूर्णतीर्थौ सत्यपूर्णतीर्थाः
द्वितीयासत्यपूर्णतीर्थम् सत्यपूर्णतीर्थौ सत्यपूर्णतीर्थान्
तृतीयासत्यपूर्णतीर्थेन सत्यपूर्णतीर्थाभ्याम् सत्यपूर्णतीर्थैः सत्यपूर्णतीर्थेभिः
चतुर्थीसत्यपूर्णतीर्थाय सत्यपूर्णतीर्थाभ्याम् सत्यपूर्णतीर्थेभ्यः
पञ्चमीसत्यपूर्णतीर्थात् सत्यपूर्णतीर्थाभ्याम् सत्यपूर्णतीर्थेभ्यः
षष्ठीसत्यपूर्णतीर्थस्य सत्यपूर्णतीर्थयोः सत्यपूर्णतीर्थानाम्
सप्तमीसत्यपूर्णतीर्थे सत्यपूर्णतीर्थयोः सत्यपूर्णतीर्थेषु

समास सत्यपूर्णतीर्थ

अव्यय ॰सत्यपूर्णतीर्थम् ॰सत्यपूर्णतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria